सायन्तन શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सायन्तनः
सायन्तनौ
सायन्तनाः
સંબોધન
सायन्तन
सायन्तनौ
सायन्तनाः
દ્વિતીયા
सायन्तनम्
सायन्तनौ
सायन्तनान्
તૃતીયા
सायन्तनेन
सायन्तनाभ्याम्
सायन्तनैः
ચતુર્થી
सायन्तनाय
सायन्तनाभ्याम्
सायन्तनेभ्यः
પંચમી
सायन्तनात् / सायन्तनाद्
सायन्तनाभ्याम्
सायन्तनेभ्यः
ષષ્ઠી
सायन्तनस्य
सायन्तनयोः
सायन्तनानाम्
સપ્તમી
सायन्तने
सायन्तनयोः
सायन्तनेषु
એક.
દ્વિ
બહુ.
પ્રથમા
सायन्तनः
सायन्तनौ
सायन्तनाः
સંબોધન
सायन्तन
सायन्तनौ
सायन्तनाः
દ્વિતીયા
सायन्तनम्
सायन्तनौ
सायन्तनान्
તૃતીયા
सायन्तनेन
सायन्तनाभ्याम्
सायन्तनैः
ચતુર્થી
सायन्तनाय
सायन्तनाभ्याम्
सायन्तनेभ्यः
પંચમી
सायन्तनात् / सायन्तनाद्
सायन्तनाभ्याम्
सायन्तनेभ्यः
ષષ્ઠી
सायन्तनस्य
सायन्तनयोः
सायन्तनानाम्
સપ્તમી
सायन्तने
सायन्तनयोः
सायन्तनेषु
અન્ય