सायङ्काल શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सायङ्कालः
सायङ्कालौ
सायङ्कालाः
સંબોધન
सायङ्काल
सायङ्कालौ
सायङ्कालाः
દ્વિતીયા
सायङ्कालम्
सायङ्कालौ
सायङ्कालान्
તૃતીયા
सायङ्कालेन
सायङ्कालाभ्याम्
सायङ्कालैः
ચતુર્થી
सायङ्कालाय
सायङ्कालाभ्याम्
सायङ्कालेभ्यः
પંચમી
सायङ्कालात् / सायङ्कालाद्
सायङ्कालाभ्याम्
सायङ्कालेभ्यः
ષષ્ઠી
सायङ्कालस्य
सायङ्कालयोः
सायङ्कालानाम्
સપ્તમી
सायङ्काले
सायङ्कालयोः
सायङ्कालेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सायङ्कालः
सायङ्कालौ
सायङ्कालाः
સંબોધન
सायङ्काल
सायङ्कालौ
सायङ्कालाः
દ્વિતીયા
सायङ्कालम्
सायङ्कालौ
सायङ्कालान्
તૃતીયા
सायङ्कालेन
सायङ्कालाभ्याम्
सायङ्कालैः
ચતુર્થી
सायङ्कालाय
सायङ्कालाभ्याम्
सायङ्कालेभ्यः
પંચમી
सायङ्कालात् / सायङ्कालाद्
सायङ्कालाभ्याम्
सायङ्कालेभ्यः
ષષ્ઠી
सायङ्कालस्य
सायङ्कालयोः
सायङ्कालानाम्
સપ્તમી
सायङ्काले
सायङ्कालयोः
सायङ्कालेषु