सायक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सायकः
सायकौ
सायकाः
સંબોધન
सायक
सायकौ
सायकाः
દ્વિતીયા
सायकम्
सायकौ
सायकान्
તૃતીયા
सायकेन
सायकाभ्याम्
सायकैः
ચતુર્થી
सायकाय
सायकाभ्याम्
सायकेभ्यः
પંચમી
सायकात् / सायकाद्
सायकाभ्याम्
सायकेभ्यः
ષષ્ઠી
सायकस्य
सायकयोः
सायकानाम्
સપ્તમી
सायके
सायकयोः
सायकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सायकः
सायकौ
सायकाः
સંબોધન
सायक
सायकौ
सायकाः
દ્વિતીયા
सायकम्
सायकौ
सायकान्
તૃતીયા
सायकेन
सायकाभ्याम्
सायकैः
ચતુર્થી
सायकाय
सायकाभ्याम्
सायकेभ्यः
પંચમી
सायकात् / सायकाद्
सायकाभ्याम्
सायकेभ्यः
ષષ્ઠી
सायकस्य
सायकयोः
सायकानाम्
સપ્તમી
सायके
सायकयोः
सायकेषु


અન્ય