साय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सायः
सायौ
सायाः
સંબોધન
साय
सायौ
सायाः
દ્વિતીયા
सायम्
सायौ
सायान्
તૃતીયા
सायेन
सायाभ्याम्
सायैः
ચતુર્થી
सायाय
सायाभ्याम्
सायेभ्यः
પંચમી
सायात् / सायाद्
सायाभ्याम्
सायेभ्यः
ષષ્ઠી
सायस्य
साययोः
सायानाम्
સપ્તમી
साये
साययोः
सायेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सायः
सायौ
सायाः
સંબોધન
साय
सायौ
सायाः
દ્વિતીયા
सायम्
सायौ
सायान्
તૃતીયા
सायेन
सायाभ्याम्
सायैः
ચતુર્થી
सायाय
सायाभ्याम्
सायेभ्यः
પંચમી
सायात् / सायाद्
सायाभ्याम्
सायेभ्यः
ષષ્ઠી
सायस्य
साययोः
सायानाम्
સપ્તમી
साये
साययोः
सायेषु


અન્ય