साम्मार्जिन् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
साम्मार्जि
साम्मार्जिनी
साम्मार्जीनि
સંબોધન
साम्मार्जि / साम्मार्जिन्
साम्मार्जिनी
साम्मार्जीनि
દ્વિતીયા
साम्मार्जि
साम्मार्जिनी
साम्मार्जीनि
તૃતીયા
साम्मार्जिना
साम्मार्जिभ्याम्
साम्मार्जिभिः
ચતુર્થી
साम्मार्जिने
साम्मार्जिभ्याम्
साम्मार्जिभ्यः
પંચમી
साम्मार्जिनः
साम्मार्जिभ्याम्
साम्मार्जिभ्यः
ષષ્ઠી
साम्मार्जिनः
साम्मार्जिनोः
साम्मार्जिनाम्
સપ્તમી
साम्मार्जिनि
साम्मार्जिनोः
साम्मार्जिषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
साम्मार्जि
साम्मार्जिनी
साम्मार्जीनि
સંબોધન
साम्मार्जि / साम्मार्जिन्
साम्मार्जिनी
साम्मार्जीनि
દ્વિતીયા
साम्मार्जि
साम्मार्जिनी
साम्मार्जीनि
તૃતીયા
साम्मार्जिना
साम्मार्जिभ्याम्
साम्मार्जिभिः
ચતુર્થી
साम्मार्जिने
साम्मार्जिभ्याम्
साम्मार्जिभ्यः
પંચમી
साम्मार्जिनः
साम्मार्जिभ्याम्
साम्मार्जिभ्यः
ષષ્ઠી
साम्मार्जिनः
साम्मार्जिनोः
साम्मार्जिनाम्
સપ્તમી
साम्मार्जिनि
साम्मार्जिनोः
साम्मार्जिषु


અન્ય