साम्बयितृ શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
સંબોધન
साम्बयितः / साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
દ્વિતીયા
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
તૃતીયા
साम्बयित्रा / साम्बयितृणा
साम्बयितृभ्याम्
साम्बयितृभिः
ચતુર્થી
साम्बयित्रे / साम्बयितृणे
साम्बयितृभ्याम्
साम्बयितृभ्यः
પંચમી
साम्बयितुः / साम्बयितृणः
साम्बयितृभ्याम्
साम्बयितृभ्यः
ષષ્ઠી
साम्बयितुः / साम्बयितृणः
साम्बयित्रोः / साम्बयितृणोः
साम्बयितॄणाम्
સપ્તમી
साम्बयितरि / साम्बयितृणि
साम्बयित्रोः / साम्बयितृणोः
साम्बयितृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
સંબોધન
साम्बयितः / साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
દ્વિતીયા
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
તૃતીયા
साम्बयित्रा / साम्बयितृणा
साम्बयितृभ्याम्
साम्बयितृभिः
ચતુર્થી
साम्बयित्रे / साम्बयितृणे
साम्बयितृभ्याम्
साम्बयितृभ्यः
પંચમી
साम्बयितुः / साम्बयितृणः
साम्बयितृभ्याम्
साम्बयितृभ्यः
ષષ્ઠી
साम्बयितुः / साम्बयितृणः
साम्बयित्रोः / साम्बयितृणोः
साम्बयितॄणाम्
સપ્તમી
साम्बयितरि / साम्बयितृणि
साम्बयित्रोः / साम्बयितृणोः
साम्बयितृषु


અન્ય