साम्बयितृ শব্দ ৰূপ

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
সম্বোধন
साम्बयितः / साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
দ্বিতীয়া
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
তৃতীয়া
साम्बयित्रा / साम्बयितृणा
साम्बयितृभ्याम्
साम्बयितृभिः
চতুৰ্থী
साम्बयित्रे / साम्बयितृणे
साम्बयितृभ्याम्
साम्बयितृभ्यः
পঞ্চমী
साम्बयितुः / साम्बयितृणः
साम्बयितृभ्याम्
साम्बयितृभ्यः
ষষ্ঠী
साम्बयितुः / साम्बयितृणः
साम्बयित्रोः / साम्बयितृणोः
साम्बयितॄणाम्
সপ্তমী
साम्बयितरि / साम्बयितृणि
साम्बयित्रोः / साम्बयितृणोः
साम्बयितृषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
সম্বোধন
साम्बयितः / साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
দ্বিতীয়া
साम्बयितृ
साम्बयितृणी
साम्बयितॄणि
তৃতীয়া
साम्बयित्रा / साम्बयितृणा
साम्बयितृभ्याम्
साम्बयितृभिः
চতুৰ্থী
साम्बयित्रे / साम्बयितृणे
साम्बयितृभ्याम्
साम्बयितृभ्यः
পঞ্চমী
साम्बयितुः / साम्बयितृणः
साम्बयितृभ्याम्
साम्बयितृभ्यः
ষষ্ঠী
साम्बयितुः / साम्बयितृणः
साम्बयित्रोः / साम्बयितृणोः
साम्बयितॄणाम्
সপ্তমী
साम्बयितरि / साम्बयितृणि
साम्बयित्रोः / साम्बयितृणोः
साम्बयितृषु


অন্য