सामूहिक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सामूहिकः
सामूहिकौ
सामूहिकाः
સંબોધન
सामूहिक
सामूहिकौ
सामूहिकाः
દ્વિતીયા
सामूहिकम्
सामूहिकौ
सामूहिकान्
તૃતીયા
सामूहिकेन
सामूहिकाभ्याम्
सामूहिकैः
ચતુર્થી
सामूहिकाय
सामूहिकाभ्याम्
सामूहिकेभ्यः
પંચમી
सामूहिकात् / सामूहिकाद्
सामूहिकाभ्याम्
सामूहिकेभ्यः
ષષ્ઠી
सामूहिकस्य
सामूहिकयोः
सामूहिकानाम्
સપ્તમી
सामूहिके
सामूहिकयोः
सामूहिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सामूहिकः
सामूहिकौ
सामूहिकाः
સંબોધન
सामूहिक
सामूहिकौ
सामूहिकाः
દ્વિતીયા
सामूहिकम्
सामूहिकौ
सामूहिकान्
તૃતીયા
सामूहिकेन
सामूहिकाभ्याम्
सामूहिकैः
ચતુર્થી
सामूहिकाय
सामूहिकाभ्याम्
सामूहिकेभ्यः
પંચમી
सामूहिकात् / सामूहिकाद्
सामूहिकाभ्याम्
सामूहिकेभ्यः
ષષ્ઠી
सामूहिकस्य
सामूहिकयोः
सामूहिकानाम्
સપ્તમી
सामूहिके
सामूहिकयोः
सामूहिकेषु


અન્ય