सामित શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सामितः
सामितौ
सामिताः
સંબોધન
सामित
सामितौ
सामिताः
દ્વિતીયા
सामितम्
सामितौ
सामितान्
તૃતીયા
सामितेन
सामिताभ्याम्
सामितैः
ચતુર્થી
सामिताय
सामिताभ्याम्
सामितेभ्यः
પંચમી
सामितात् / सामिताद्
सामिताभ्याम्
सामितेभ्यः
ષષ્ઠી
सामितस्य
सामितयोः
सामितानाम्
સપ્તમી
सामिते
सामितयोः
सामितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सामितः
सामितौ
सामिताः
સંબોધન
सामित
सामितौ
सामिताः
દ્વિતીયા
सामितम्
सामितौ
सामितान्
તૃતીયા
सामितेन
सामिताभ्याम्
सामितैः
ચતુર્થી
सामिताय
सामिताभ्याम्
सामितेभ्यः
પંચમી
सामितात् / सामिताद्
सामिताभ्याम्
सामितेभ्यः
ષષ્ઠી
सामितस्य
सामितयोः
सामितानाम्
સપ્તમી
सामिते
सामितयोः
सामितेषु


અન્ય