सामान्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सामान्यः
सामान्यौ
सामान्याः
સંબોધન
सामान्य
सामान्यौ
सामान्याः
દ્વિતીયા
सामान्यम्
सामान्यौ
सामान्यान्
તૃતીયા
सामान्येन
सामान्याभ्याम्
सामान्यैः
ચતુર્થી
सामान्याय
सामान्याभ्याम्
सामान्येभ्यः
પંચમી
सामान्यात् / सामान्याद्
सामान्याभ्याम्
सामान्येभ्यः
ષષ્ઠી
सामान्यस्य
सामान्ययोः
सामान्यानाम्
સપ્તમી
सामान्ये
सामान्ययोः
सामान्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
सामान्यः
सामान्यौ
सामान्याः
સંબોધન
सामान्य
सामान्यौ
सामान्याः
દ્વિતીયા
सामान्यम्
सामान्यौ
सामान्यान्
તૃતીયા
सामान्येन
सामान्याभ्याम्
सामान्यैः
ચતુર્થી
सामान्याय
सामान्याभ्याम्
सामान्येभ्यः
પંચમી
सामान्यात् / सामान्याद्
सामान्याभ्याम्
सामान्येभ्यः
ષષ્ઠી
सामान्यस्य
सामान्ययोः
सामान्यानाम्
સપ્તમી
सामान्ये
सामान्ययोः
सामान्येषु
અન્ય