सामल्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सामल्यः
सामल्यौ
सामल्याः
સંબોધન
सामल्य
सामल्यौ
सामल्याः
દ્વિતીયા
सामल्यम्
सामल्यौ
सामल्यान्
તૃતીયા
सामल्येन
सामल्याभ्याम्
सामल्यैः
ચતુર્થી
सामल्याय
सामल्याभ्याम्
सामल्येभ्यः
પંચમી
सामल्यात् / सामल्याद्
सामल्याभ्याम्
सामल्येभ्यः
ષષ્ઠી
सामल्यस्य
सामल्ययोः
सामल्यानाम्
સપ્તમી
सामल्ये
सामल्ययोः
सामल्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सामल्यः
सामल्यौ
सामल्याः
સંબોધન
सामल्य
सामल्यौ
सामल्याः
દ્વિતીયા
सामल्यम्
सामल्यौ
सामल्यान्
તૃતીયા
सामल्येन
सामल्याभ्याम्
सामल्यैः
ચતુર્થી
सामल्याय
सामल्याभ्याम्
सामल्येभ्यः
પંચમી
सामल्यात् / सामल्याद्
सामल्याभ्याम्
सामल्येभ्यः
ષષ્ઠી
सामल्यस्य
सामल्ययोः
सामल्यानाम्
સપ્તમી
सामल्ये
सामल्ययोः
सामल्येषु