सामयितव्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सामयितव्यः
सामयितव्यौ
सामयितव्याः
સંબોધન
सामयितव्य
सामयितव्यौ
सामयितव्याः
દ્વિતીયા
सामयितव्यम्
सामयितव्यौ
सामयितव्यान्
તૃતીયા
सामयितव्येन
सामयितव्याभ्याम्
सामयितव्यैः
ચતુર્થી
सामयितव्याय
सामयितव्याभ्याम्
सामयितव्येभ्यः
પંચમી
सामयितव्यात् / सामयितव्याद्
सामयितव्याभ्याम्
सामयितव्येभ्यः
ષષ્ઠી
सामयितव्यस्य
सामयितव्ययोः
सामयितव्यानाम्
સપ્તમી
सामयितव्ये
सामयितव्ययोः
सामयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सामयितव्यः
सामयितव्यौ
सामयितव्याः
સંબોધન
सामयितव्य
सामयितव्यौ
सामयितव्याः
દ્વિતીયા
सामयितव्यम्
सामयितव्यौ
सामयितव्यान्
તૃતીયા
सामयितव्येन
सामयितव्याभ्याम्
सामयितव्यैः
ચતુર્થી
सामयितव्याय
सामयितव्याभ्याम्
सामयितव्येभ्यः
પંચમી
सामयितव्यात् / सामयितव्याद्
सामयितव्याभ्याम्
सामयितव्येभ्यः
ષષ્ઠી
सामयितव्यस्य
सामयितव्ययोः
सामयितव्यानाम्
સપ્તમી
सामयितव्ये
सामयितव्ययोः
सामयितव्येषु


અન્ય