सामन् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
साम
साम्नी / सामनी
सामानि
સંબોધન
साम / सामन्
साम्नी / सामनी
सामानि
દ્વિતીયા
साम
साम्नी / सामनी
सामानि
તૃતીયા
साम्ना
सामभ्याम्
सामभिः
ચતુર્થી
साम्ने
सामभ्याम्
सामभ्यः
પંચમી
साम्नः
सामभ्याम्
सामभ्यः
ષષ્ઠી
साम्नः
साम्नोः
साम्नाम्
સપ્તમી
साम्नि / सामनि
साम्नोः
सामसु
 
એક.
દ્વિ
બહુ.
પ્રથમા
साम
साम्नी / सामनी
सामानि
સંબોધન
साम / सामन्
साम्नी / सामनी
सामानि
દ્વિતીયા
साम
साम्नी / सामनी
सामानि
તૃતીયા
साम्ना
सामभ्याम्
सामभिः
ચતુર્થી
साम्ने
सामभ्याम्
सामभ्यः
પંચમી
साम्नः
सामभ्याम्
सामभ्यः
ષષ્ઠી
साम्नः
साम्नोः
साम्नाम्
સપ્તમી
साम्नि / सामनि
साम्नोः
सामसु


અન્ય