सान्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सान्यः
सान्यौ
सान्याः
સંબોધન
सान्य
सान्यौ
सान्याः
દ્વિતીયા
सान्यम्
सान्यौ
सान्यान्
તૃતીયા
सान्येन
सान्याभ्याम्
सान्यैः
ચતુર્થી
सान्याय
सान्याभ्याम्
सान्येभ्यः
પંચમી
सान्यात् / सान्याद्
सान्याभ्याम्
सान्येभ्यः
ષષ્ઠી
सान्यस्य
सान्ययोः
सान्यानाम्
સપ્તમી
सान्ये
सान्ययोः
सान्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सान्यः
सान्यौ
सान्याः
સંબોધન
सान्य
सान्यौ
सान्याः
દ્વિતીયા
सान्यम्
सान्यौ
सान्यान्
તૃતીયા
सान्येन
सान्याभ्याम्
सान्यैः
ચતુર્થી
सान्याय
सान्याभ्याम्
सान्येभ्यः
પંચમી
सान्यात् / सान्याद्
सान्याभ्याम्
सान्येभ्यः
ષષ્ઠી
सान्यस्य
सान्ययोः
सान्यानाम्
સપ્તમી
सान्ये
सान्ययोः
सान्येषु


અન્ય