सान्त्वयमान શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सान्त्वयमानः
सान्त्वयमानौ
सान्त्वयमानाः
સંબોધન
सान्त्वयमान
सान्त्वयमानौ
सान्त्वयमानाः
દ્વિતીયા
सान्त्वयमानम्
सान्त्वयमानौ
सान्त्वयमानान्
તૃતીયા
सान्त्वयमानेन
सान्त्वयमानाभ्याम्
सान्त्वयमानैः
ચતુર્થી
सान्त्वयमानाय
सान्त्वयमानाभ्याम्
सान्त्वयमानेभ्यः
પંચમી
सान्त्वयमानात् / सान्त्वयमानाद्
सान्त्वयमानाभ्याम्
सान्त्वयमानेभ्यः
ષષ્ઠી
सान्त्वयमानस्य
सान्त्वयमानयोः
सान्त्वयमानानाम्
સપ્તમી
सान्त्वयमाने
सान्त्वयमानयोः
सान्त्वयमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सान्त्वयमानः
सान्त्वयमानौ
सान्त्वयमानाः
સંબોધન
सान्त्वयमान
सान्त्वयमानौ
सान्त्वयमानाः
દ્વિતીયા
सान्त्वयमानम्
सान्त्वयमानौ
सान्त्वयमानान्
તૃતીયા
सान्त्वयमानेन
सान्त्वयमानाभ्याम्
सान्त्वयमानैः
ચતુર્થી
सान्त्वयमानाय
सान्त्वयमानाभ्याम्
सान्त्वयमानेभ्यः
પંચમી
सान्त्वयमानात् / सान्त्वयमानाद्
सान्त्वयमानाभ्याम्
सान्त्वयमानेभ्यः
ષષ્ઠી
सान्त्वयमानस्य
सान्त्वयमानयोः
सान्त्वयमानानाम्
સપ્તમી
सान्त्वयमाने
सान्त्वयमानयोः
सान्त्वयमानेषु


અન્ય