सान्त्वनीय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सान्त्वनीयः
सान्त्वनीयौ
सान्त्वनीयाः
સંબોધન
सान्त्वनीय
सान्त्वनीयौ
सान्त्वनीयाः
દ્વિતીયા
सान्त्वनीयम्
सान्त्वनीयौ
सान्त्वनीयान्
તૃતીયા
सान्त्वनीयेन
सान्त्वनीयाभ्याम्
सान्त्वनीयैः
ચતુર્થી
सान्त्वनीयाय
सान्त्वनीयाभ्याम्
सान्त्वनीयेभ्यः
પંચમી
सान्त्वनीयात् / सान्त्वनीयाद्
सान्त्वनीयाभ्याम्
सान्त्वनीयेभ्यः
ષષ્ઠી
सान्त्वनीयस्य
सान्त्वनीययोः
सान्त्वनीयानाम्
સપ્તમી
सान्त्वनीये
सान्त्वनीययोः
सान्त्वनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सान्त्वनीयः
सान्त्वनीयौ
सान्त्वनीयाः
સંબોધન
सान्त्वनीय
सान्त्वनीयौ
सान्त्वनीयाः
દ્વિતીયા
सान्त्वनीयम्
सान्त्वनीयौ
सान्त्वनीयान्
તૃતીયા
सान्त्वनीयेन
सान्त्वनीयाभ्याम्
सान्त्वनीयैः
ચતુર્થી
सान्त्वनीयाय
सान्त्वनीयाभ्याम्
सान्त्वनीयेभ्यः
પંચમી
सान्त्वनीयात् / सान्त्वनीयाद्
सान्त्वनीयाभ्याम्
सान्त्वनीयेभ्यः
ષષ્ઠી
सान्त्वनीयस्य
सान्त्वनीययोः
सान्त्वनीयानाम्
સપ્તમી
सान्त्वनीये
सान्त्वनीययोः
सान्त्वनीयेषु


અન્ય