सान्त ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सान्तः
सान्तौ
सान्ताः
സംബോധന
सान्त
सान्तौ
सान्ताः
ദ്വിതീയാ
सान्तम्
सान्तौ
सान्तान्
തൃതീയാ
सान्तेन
सान्ताभ्याम्
सान्तैः
ചതുർഥീ
सान्ताय
सान्ताभ्याम्
सान्तेभ्यः
പഞ്ചമീ
सान्तात् / सान्ताद्
सान्ताभ्याम्
सान्तेभ्यः
ഷഷ്ഠീ
सान्तस्य
सान्तयोः
सान्तानाम्
സപ്തമീ
सान्ते
सान्तयोः
सान्तेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सान्तः
सान्तौ
सान्ताः
സംബോധന
सान्त
सान्तौ
सान्ताः
ദ്വിതീയാ
सान्तम्
सान्तौ
सान्तान्
തൃതീയാ
सान्तेन
सान्ताभ्याम्
सान्तैः
ചതുർഥീ
सान्ताय
सान्ताभ्याम्
सान्तेभ्यः
പഞ്ചമീ
सान्तात् / सान्ताद्
सान्ताभ्याम्
सान्तेभ्यः
ഷഷ്ഠീ
सान्तस्य
सान्तयोः
सान्तानाम्
സപ്തമീ
सान्ते
सान्तयोः
सान्तेषु
മറ്റുള്ളവ