सान्त શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सान्तः
सान्तौ
सान्ताः
સંબોધન
सान्त
सान्तौ
सान्ताः
દ્વિતીયા
सान्तम्
सान्तौ
सान्तान्
તૃતીયા
सान्तेन
सान्ताभ्याम्
सान्तैः
ચતુર્થી
सान्ताय
सान्ताभ्याम्
सान्तेभ्यः
પંચમી
सान्तात् / सान्ताद्
सान्ताभ्याम्
सान्तेभ्यः
ષષ્ઠી
सान्तस्य
सान्तयोः
सान्तानाम्
સપ્તમી
सान्ते
सान्तयोः
सान्तेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सान्तः
सान्तौ
सान्ताः
સંબોધન
सान्त
सान्तौ
सान्ताः
દ્વિતીયા
सान्तम्
सान्तौ
सान्तान्
તૃતીયા
सान्तेन
सान्ताभ्याम्
सान्तैः
ચતુર્થી
सान्ताय
सान्ताभ्याम्
सान्तेभ्यः
પંચમી
सान्तात् / सान्ताद्
सान्ताभ्याम्
सान्तेभ्यः
ષષ્ઠી
सान्तस्य
सान्तयोः
सान्तानाम्
સપ્તમી
सान्ते
सान्तयोः
सान्तेषु


અન્ય