सानुग શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सानुगः
सानुगौ
सानुगाः
સંબોધન
सानुग
सानुगौ
सानुगाः
દ્વિતીયા
सानुगम्
सानुगौ
सानुगान्
તૃતીયા
सानुगेन
सानुगाभ्याम्
सानुगैः
ચતુર્થી
सानुगाय
सानुगाभ्याम्
सानुगेभ्यः
પંચમી
सानुगात् / सानुगाद्
सानुगाभ्याम्
सानुगेभ्यः
ષષ્ઠી
सानुगस्य
सानुगयोः
सानुगानाम्
સપ્તમી
सानुगे
सानुगयोः
सानुगेषु
એક.
દ્વિ
બહુ.
પ્રથમા
सानुगः
सानुगौ
सानुगाः
સંબોધન
सानुग
सानुगौ
सानुगाः
દ્વિતીયા
सानुगम्
सानुगौ
सानुगान्
તૃતીયા
सानुगेन
सानुगाभ्याम्
सानुगैः
ચતુર્થી
सानुगाय
सानुगाभ्याम्
सानुगेभ्यः
પંચમી
सानुगात् / सानुगाद्
सानुगाभ्याम्
सानुगेभ्यः
ષષ્ઠી
सानुगस्य
सानुगयोः
सानुगानाम्
સપ્તમી
सानुगे
सानुगयोः
सानुगेषु
અન્ય