साधारण શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
साधारणः
साधारणौ
साधारणाः
સંબોધન
साधारण
साधारणौ
साधारणाः
દ્વિતીયા
साधारणम्
साधारणौ
साधारणान्
તૃતીયા
साधारणेन
साधारणाभ्याम्
साधारणैः
ચતુર્થી
साधारणाय
साधारणाभ्याम्
साधारणेभ्यः
પંચમી
साधारणात् / साधारणाद्
साधारणाभ्याम्
साधारणेभ्यः
ષષ્ઠી
साधारणस्य
साधारणयोः
साधारणानाम्
સપ્તમી
साधारणे
साधारणयोः
साधारणेषु
એક.
દ્વિ
બહુ.
પ્રથમા
साधारणः
साधारणौ
साधारणाः
સંબોધન
साधारण
साधारणौ
साधारणाः
દ્વિતીયા
साधारणम्
साधारणौ
साधारणान्
તૃતીયા
साधारणेन
साधारणाभ्याम्
साधारणैः
ચતુર્થી
साधारणाय
साधारणाभ्याम्
साधारणेभ्यः
પંચમી
साधारणात् / साधारणाद्
साधारणाभ्याम्
साधारणेभ्यः
ષષ્ઠી
साधारणस्य
साधारणयोः
साधारणानाम्
સપ્તમી
साधारणे
साधारणयोः
साधारणेषु
અન્ય