साधमित्रिक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
साधमित्रिकः
साधमित्रिकौ
साधमित्रिकाः
સંબોધન
साधमित्रिक
साधमित्रिकौ
साधमित्रिकाः
દ્વિતીયા
साधमित्रिकम्
साधमित्रिकौ
साधमित्रिकान्
તૃતીયા
साधमित्रिकेण
साधमित्रिकाभ्याम्
साधमित्रिकैः
ચતુર્થી
साधमित्रिकाय
साधमित्रिकाभ्याम्
साधमित्रिकेभ्यः
પંચમી
साधमित्रिकात् / साधमित्रिकाद्
साधमित्रिकाभ्याम्
साधमित्रिकेभ्यः
ષષ્ઠી
साधमित्रिकस्य
साधमित्रिकयोः
साधमित्रिकाणाम्
સપ્તમી
साधमित्रिके
साधमित्रिकयोः
साधमित्रिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
साधमित्रिकः
साधमित्रिकौ
साधमित्रिकाः
સંબોધન
साधमित्रिक
साधमित्रिकौ
साधमित्रिकाः
દ્વિતીયા
साधमित्रिकम्
साधमित्रिकौ
साधमित्रिकान्
તૃતીયા
साधमित्रिकेण
साधमित्रिकाभ्याम्
साधमित्रिकैः
ચતુર્થી
साधमित्रिकाय
साधमित्रिकाभ्याम्
साधमित्रिकेभ्यः
પંચમી
साधमित्रिकात् / साधमित्रिकाद्
साधमित्रिकाभ्याम्
साधमित्रिकेभ्यः
ષષ્ઠી
साधमित्रिकस्य
साधमित्रिकयोः
साधमित्रिकाणाम्
સપ્તમી
साधमित्रिके
साधमित्रिकयोः
साधमित्रिकेषु


અન્ય