सहसा શબ્દ રૂપ
(સ્ત્રીલિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सहसा
सहसे
सहसाः
સંબોધન
सहसे
सहसे
सहसाः
દ્વિતીયા
सहसाम्
सहसे
सहसाः
તૃતીયા
सहसया
सहसाभ्याम्
सहसाभिः
ચતુર્થી
सहसायै
सहसाभ्याम्
सहसाभ्यः
પંચમી
सहसायाः
सहसाभ्याम्
सहसाभ्यः
ષષ્ઠી
सहसायाः
सहसयोः
सहसानाम्
સપ્તમી
सहसायाम्
सहसयोः
सहसासु
એક.
દ્વિ
બહુ.
પ્રથમા
सहसा
सहसे
सहसाः
સંબોધન
सहसे
सहसे
सहसाः
દ્વિતીયા
सहसाम्
सहसे
सहसाः
તૃતીયા
सहसया
सहसाभ्याम्
सहसाभिः
ચતુર્થી
सहसायै
सहसाभ्याम्
सहसाभ्यः
પંચમી
सहसायाः
सहसाभ्याम्
सहसाभ्यः
ષષ્ઠી
सहसायाः
सहसयोः
सहसानाम्
સપ્તમી
सहसायाम्
सहसयोः
सहसासु
અન્ય