सहस શબ્દ રૂપ

(નપુંસક લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सहसम्
सहसे
सहसानि
સંબોધન
सहस
सहसे
सहसानि
દ્વિતીયા
सहसम्
सहसे
सहसानि
તૃતીયા
सहसेन
सहसाभ्याम्
सहसैः
ચતુર્થી
सहसाय
सहसाभ्याम्
सहसेभ्यः
પંચમી
सहसात् / सहसाद्
सहसाभ्याम्
सहसेभ्यः
ષષ્ઠી
सहसस्य
सहसयोः
सहसानाम्
સપ્તમી
सहसे
सहसयोः
सहसेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सहसम्
सहसे
सहसानि
સંબોધન
सहस
सहसे
सहसानि
દ્વિતીયા
सहसम्
सहसे
सहसानि
તૃતીયા
सहसेन
सहसाभ्याम्
सहसैः
ચતુર્થી
सहसाय
सहसाभ्याम्
सहसेभ्यः
પંચમી
सहसात् / सहसाद्
सहसाभ्याम्
सहसेभ्यः
ષષ્ઠી
सहसस्य
सहसयोः
सहसानाम्
સપ્તમી
सहसे
सहसयोः
सहसेषु


અન્ય