सवन શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सवनम्
सवने
सवनानि
સંબોધન
सवन
सवने
सवनानि
દ્વિતીયા
सवनम्
सवने
सवनानि
તૃતીયા
सवनेन
सवनाभ्याम्
सवनैः
ચતુર્થી
सवनाय
सवनाभ्याम्
सवनेभ्यः
પંચમી
सवनात् / सवनाद्
सवनाभ्याम्
सवनेभ्यः
ષષ્ઠી
सवनस्य
सवनयोः
सवनानाम्
સપ્તમી
सवने
सवनयोः
सवनेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सवनम्
सवने
सवनानि
સંબોધન
सवन
सवने
सवनानि
દ્વિતીયા
सवनम्
सवने
सवनानि
તૃતીયા
सवनेन
सवनाभ्याम्
सवनैः
ચતુર્થી
सवनाय
सवनाभ्याम्
सवनेभ्यः
પંચમી
सवनात् / सवनाद्
सवनाभ्याम्
सवनेभ्यः
ષષ્ઠી
सवनस्य
सवनयोः
सवनानाम्
સપ્તમી
सवने
सवनयोः
सवनेषु