सवत् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सवत् / सवद्
सवन्ती
सवन्ति
સંબોધન
सवत् / सवद्
सवन्ती
सवन्ति
દ્વિતીયા
सवत् / सवद्
सवन्ती
सवन्ति
તૃતીયા
सवता
सवद्भ्याम्
सवद्भिः
ચતુર્થી
सवते
सवद्भ्याम्
सवद्भ्यः
પંચમી
सवतः
सवद्भ्याम्
सवद्भ्यः
ષષ્ઠી
सवतः
सवतोः
सवताम्
સપ્તમી
सवति
सवतोः
सवत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सवत् / सवद्
सवन्ती
सवन्ति
સંબોધન
सवत् / सवद्
सवन्ती
सवन्ति
દ્વિતીયા
सवत् / सवद्
सवन्ती
सवन्ति
તૃતીયા
सवता
सवद्भ्याम्
सवद्भिः
ચતુર્થી
सवते
सवद्भ्याम्
सवद्भ्यः
પંચમી
सवतः
सवद्भ्याम्
सवद्भ्यः
ષષ્ઠી
सवतः
सवतोः
सवताम्
સપ્તમી
सवति
सवतोः
सवत्सु


અન્ય