सर्व শব্দ ৰূপ

(পুংলিংগ )

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
सर्वः
सर्वौ
सर्वाः
সম্বোধন
सर्व
सर्वौ
सर्वाः
দ্বিতীয়া
सर्वम्
सर्वौ
सर्वान्
তৃতীয়া
सर्वेण
सर्वाभ्याम्
सर्वैः
চতুৰ্থী
सर्वाय
सर्वाभ्याम्
सर्वेभ्यः
পঞ্চমী
सर्वात् / सर्वाद्
सर्वाभ्याम्
सर्वेभ्यः
ষষ্ঠী
सर्वस्य
सर्वयोः
सर्वाणाम्
সপ্তমী
सर्वे
सर्वयोः
सर्वेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
सर्वः
सर्वौ
सर्वाः
সম্বোধন
सर्व
सर्वौ
सर्वाः
দ্বিতীয়া
सर्वम्
सर्वौ
सर्वान्
তৃতীয়া
सर्वेण
सर्वाभ्याम्
सर्वैः
চতুৰ্থী
सर्वाय
सर्वाभ्याम्
सर्वेभ्यः
পঞ্চমী
सर्वात् / सर्वाद्
सर्वाभ्याम्
सर्वेभ्यः
ষষ্ঠী
सर्वस्य
सर्वयोः
सर्वाणाम्
সপ্তমী
सर्वे
सर्वयोः
सर्वेषु


অন্য