सर्तृ ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सर्ता
सर्तारौ
सर्तारः
സംബോധന
सर्तः
सर्तारौ
सर्तारः
ദ്വിതീയാ
सर्तारम्
सर्तारौ
सर्तॄन्
തൃതീയാ
सर्त्रा
सर्तृभ्याम्
सर्तृभिः
ചതുർഥീ
सर्त्रे
सर्तृभ्याम्
सर्तृभ्यः
പഞ്ചമീ
सर्तुः
सर्तृभ्याम्
सर्तृभ्यः
ഷഷ്ഠീ
सर्तुः
सर्त्रोः
सर्तॄणाम्
സപ്തമീ
सर्तरि
सर्त्रोः
सर्तृषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सर्ता
सर्तारौ
सर्तारः
സംബോധന
सर्तः
सर्तारौ
सर्तारः
ദ്വിതീയാ
सर्तारम्
सर्तारौ
सर्तॄन्
തൃതീയാ
सर्त्रा
सर्तृभ्याम्
सर्तृभिः
ചതുർഥീ
सर्त्रे
सर्तृभ्याम्
सर्तृभ्यः
പഞ്ചമീ
सर्तुः
सर्तृभ्याम्
सर्तृभ्यः
ഷഷ്ഠീ
सर्तुः
सर्त्रोः
सर्तॄणाम्
സപ്തമീ
सर्तरि
सर्त्रोः
सर्तृषु


മറ്റുള്ളവ