सर्तृ શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सर्ता
सर्तारौ
सर्तारः
સંબોધન
सर्तः
सर्तारौ
सर्तारः
દ્વિતીયા
सर्तारम्
सर्तारौ
सर्तॄन्
તૃતીયા
सर्त्रा
सर्तृभ्याम्
सर्तृभिः
ચતુર્થી
सर्त्रे
सर्तृभ्याम्
सर्तृभ्यः
પંચમી
सर्तुः
सर्तृभ्याम्
सर्तृभ्यः
ષષ્ઠી
सर्तुः
सर्त्रोः
सर्तॄणाम्
સપ્તમી
सर्तरि
सर्त्रोः
सर्तृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सर्ता
सर्तारौ
सर्तारः
સંબોધન
सर्तः
सर्तारौ
सर्तारः
દ્વિતીયા
सर्तारम्
सर्तारौ
सर्तॄन्
તૃતીયા
सर्त्रा
सर्तृभ्याम्
सर्तृभिः
ચતુર્થી
सर्त्रे
सर्तृभ्याम्
सर्तृभ्यः
પંચમી
सर्तुः
सर्तृभ्याम्
सर्तृभ्यः
ષષ્ઠી
सर्तुः
सर्त्रोः
सर्तॄणाम्
સપ્તમી
सर्तरि
सर्त्रोः
सर्तृषु


અન્ય