सर्तव्य ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
സംബോധന
सर्तव्य
सर्तव्ये
सर्तव्यानि
ദ്വിതീയാ
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
തൃതീയാ
सर्तव्येन
सर्तव्याभ्याम्
सर्तव्यैः
ചതുർഥീ
सर्तव्याय
सर्तव्याभ्याम्
सर्तव्येभ्यः
പഞ്ചമീ
सर्तव्यात् / सर्तव्याद्
सर्तव्याभ्याम्
सर्तव्येभ्यः
ഷഷ്ഠീ
सर्तव्यस्य
सर्तव्ययोः
सर्तव्यानाम्
സപ്തമീ
सर्तव्ये
सर्तव्ययोः
सर्तव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
സംബോധന
सर्तव्य
सर्तव्ये
सर्तव्यानि
ദ്വിതീയാ
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
തൃതീയാ
सर्तव्येन
सर्तव्याभ्याम्
सर्तव्यैः
ചതുർഥീ
सर्तव्याय
सर्तव्याभ्याम्
सर्तव्येभ्यः
പഞ്ചമീ
सर्तव्यात् / सर्तव्याद्
सर्तव्याभ्याम्
सर्तव्येभ्यः
ഷഷ്ഠീ
सर्तव्यस्य
सर्तव्ययोः
सर्तव्यानाम्
സപ്തമീ
सर्तव्ये
सर्तव्ययोः
सर्तव्येषु


മറ്റുള്ളവ