सर्तव्य શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
સંબોધન
सर्तव्य
सर्तव्ये
सर्तव्यानि
દ્વિતીયા
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
તૃતીયા
सर्तव्येन
सर्तव्याभ्याम्
सर्तव्यैः
ચતુર્થી
सर्तव्याय
सर्तव्याभ्याम्
सर्तव्येभ्यः
પંચમી
सर्तव्यात् / सर्तव्याद्
सर्तव्याभ्याम्
सर्तव्येभ्यः
ષષ્ઠી
सर्तव्यस्य
सर्तव्ययोः
सर्तव्यानाम्
સપ્તમી
सर्तव्ये
सर्तव्ययोः
सर्तव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
સંબોધન
सर्तव्य
सर्तव्ये
सर्तव्यानि
દ્વિતીયા
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
તૃતીયા
सर्तव्येन
सर्तव्याभ्याम्
सर्तव्यैः
ચતુર્થી
सर्तव्याय
सर्तव्याभ्याम्
सर्तव्येभ्यः
પંચમી
सर्तव्यात् / सर्तव्याद्
सर्तव्याभ्याम्
सर्तव्येभ्यः
ષષ્ઠી
सर्तव्यस्य
सर्तव्ययोः
सर्तव्यानाम्
સપ્તમી
सर्तव्ये
सर्तव्ययोः
सर्तव्येषु


અન્ય