सरण શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सरणम्
सरणे
सरणानि
સંબોધન
सरण
सरणे
सरणानि
દ્વિતીયા
सरणम्
सरणे
सरणानि
તૃતીયા
सरणेन
सरणाभ्याम्
सरणैः
ચતુર્થી
सरणाय
सरणाभ्याम्
सरणेभ्यः
પંચમી
सरणात् / सरणाद्
सरणाभ्याम्
सरणेभ्यः
ષષ્ઠી
सरणस्य
सरणयोः
सरणानाम्
સપ્તમી
सरणे
सरणयोः
सरणेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सरणम्
सरणे
सरणानि
સંબોધન
सरण
सरणे
सरणानि
દ્વિતીયા
सरणम्
सरणे
सरणानि
તૃતીયા
सरणेन
सरणाभ्याम्
सरणैः
ચતુર્થી
सरणाय
सरणाभ्याम्
सरणेभ्यः
પંચમી
सरणात् / सरणाद्
सरणाभ्याम्
सरणेभ्यः
ષષ્ઠી
सरणस्य
सरणयोः
सरणानाम्
સપ્તમી
सरणे
सरणयोः
सरणेषु