समीया ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
समीया
समीये
समीयाः
സംബോധന
समीये
समीये
समीयाः
ദ്വിതീയാ
समीयाम्
समीये
समीयाः
തൃതീയാ
समीयया
समीयाभ्याम्
समीयाभिः
ചതുർഥീ
समीयायै
समीयाभ्याम्
समीयाभ्यः
പഞ്ചമീ
समीयायाः
समीयाभ्याम्
समीयाभ्यः
ഷഷ്ഠീ
समीयायाः
समीययोः
समीयानाम्
സപ്തമീ
समीयायाम्
समीययोः
समीयासु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
समीया
समीये
समीयाः
സംബോധന
समीये
समीये
समीयाः
ദ്വിതീയാ
समीयाम्
समीये
समीयाः
തൃതീയാ
समीयया
समीयाभ्याम्
समीयाभिः
ചതുർഥീ
समीयायै
समीयाभ्याम्
समीयाभ्यः
പഞ്ചമീ
समीयायाः
समीयाभ्याम्
समीयाभ्यः
ഷഷ്ഠീ
समीयायाः
समीययोः
समीयानाम्
സപ്തമീ
समीयायाम्
समीययोः
समीयासु


മറ്റുള്ളവ