समीया શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
समीया
समीये
समीयाः
સંબોધન
समीये
समीये
समीयाः
દ્વિતીયા
समीयाम्
समीये
समीयाः
તૃતીયા
समीयया
समीयाभ्याम्
समीयाभिः
ચતુર્થી
समीयायै
समीयाभ्याम्
समीयाभ्यः
પંચમી
समीयायाः
समीयाभ्याम्
समीयाभ्यः
ષષ્ઠી
समीयायाः
समीययोः
समीयानाम्
સપ્તમી
समीयायाम्
समीययोः
समीयासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
समीया
समीये
समीयाः
સંબોધન
समीये
समीये
समीयाः
દ્વિતીયા
समीयाम्
समीये
समीयाः
તૃતીયા
समीयया
समीयाभ्याम्
समीयाभिः
ચતુર્થી
समीयायै
समीयाभ्याम्
समीयाभ्यः
પંચમી
समीयायाः
समीयाभ्याम्
समीयाभ्यः
ષષ્ઠી
समीयायाः
समीययोः
समीयानाम्
સપ્તમી
समीयायाम्
समीययोः
समीयासु


અન્ય