सन्तान શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सन्तानम्
सन्ताने
सन्तानानि
સંબોધન
सन्तान
सन्ताने
सन्तानानि
દ્વિતીયા
सन्तानम्
सन्ताने
सन्तानानि
તૃતીયા
सन्तानेन
सन्तानाभ्याम्
सन्तानैः
ચતુર્થી
सन्तानाय
सन्तानाभ्याम्
सन्तानेभ्यः
પંચમી
सन्तानात् / सन्तानाद्
सन्तानाभ्याम्
सन्तानेभ्यः
ષષ્ઠી
सन्तानस्य
सन्तानयोः
सन्तानानाम्
સપ્તમી
सन्ताने
सन्तानयोः
सन्तानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सन्तानम्
सन्ताने
सन्तानानि
સંબોધન
सन्तान
सन्ताने
सन्तानानि
દ્વિતીયા
सन्तानम्
सन्ताने
सन्तानानि
તૃતીયા
सन्तानेन
सन्तानाभ्याम्
सन्तानैः
ચતુર્થી
सन्तानाय
सन्तानाभ्याम्
सन्तानेभ्यः
પંચમી
सन्तानात् / सन्तानाद्
सन्तानाभ्याम्
सन्तानेभ्यः
ષષ્ઠી
सन्तानस्य
सन्तानयोः
सन्तानानाम्
સપ્તમી
सन्ताने
सन्तानयोः
सन्तानेषु


અન્ય