सत्तृ ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सत्तृ
सत्तृणी
सत्तॄणि
സംബോധന
सत्तः / सत्तृ
सत्तृणी
सत्तॄणि
ദ്വിതീയാ
सत्तृ
सत्तृणी
सत्तॄणि
തൃതീയാ
सत्त्रा / सत्तृणा
सत्तृभ्याम्
सत्तृभिः
ചതുർഥീ
सत्त्रे / सत्तृणे
सत्तृभ्याम्
सत्तृभ्यः
പഞ്ചമീ
सत्तुः / सत्तृणः
सत्तृभ्याम्
सत्तृभ्यः
ഷഷ്ഠീ
सत्तुः / सत्तृणः
सत्त्रोः / सत्तृणोः
सत्तॄणाम्
സപ്തമീ
सत्तरि / सत्तृणि
सत्त्रोः / सत्तृणोः
सत्तृषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सत्तृ
सत्तृणी
सत्तॄणि
സംബോധന
सत्तः / सत्तृ
सत्तृणी
सत्तॄणि
ദ്വിതീയാ
सत्तृ
सत्तृणी
सत्तॄणि
തൃതീയാ
सत्त्रा / सत्तृणा
सत्तृभ्याम्
सत्तृभिः
ചതുർഥീ
सत्त्रे / सत्तृणे
सत्तृभ्याम्
सत्तृभ्यः
പഞ്ചമീ
सत्तुः / सत्तृणः
सत्तृभ्याम्
सत्तृभ्यः
ഷഷ്ഠീ
सत्तुः / सत्तृणः
सत्त्रोः / सत्तृणोः
सत्तॄणाम्
സപ്തമീ
सत्तरि / सत्तृणि
सत्त्रोः / सत्तृणोः
सत्तृषु


മറ്റുള്ളവ