सत्तृ શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सत्तृ
सत्तृणी
सत्तॄणि
સંબોધન
सत्तः / सत्तृ
सत्तृणी
सत्तॄणि
દ્વિતીયા
सत्तृ
सत्तृणी
सत्तॄणि
તૃતીયા
सत्त्रा / सत्तृणा
सत्तृभ्याम्
सत्तृभिः
ચતુર્થી
सत्त्रे / सत्तृणे
सत्तृभ्याम्
सत्तृभ्यः
પંચમી
सत्तुः / सत्तृणः
सत्तृभ्याम्
सत्तृभ्यः
ષષ્ઠી
सत्तुः / सत्तृणः
सत्त्रोः / सत्तृणोः
सत्तॄणाम्
સપ્તમી
सत्तरि / सत्तृणि
सत्त्रोः / सत्तृणोः
सत्तृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सत्तृ
सत्तृणी
सत्तॄणि
સંબોધન
सत्तः / सत्तृ
सत्तृणी
सत्तॄणि
દ્વિતીયા
सत्तृ
सत्तृणी
सत्तॄणि
તૃતીયા
सत्त्रा / सत्तृणा
सत्तृभ्याम्
सत्तृभिः
ચતુર્થી
सत्त्रे / सत्तृणे
सत्तृभ्याम्
सत्तृभ्यः
પંચમી
सत्तुः / सत्तृणः
सत्तृभ्याम्
सत्तृभ्यः
ષષ્ઠી
सत्तुः / सत्तृणः
सत्त्रोः / सत्तृणोः
सत्तॄणाम्
સપ્તમી
सत्तरि / सत्तृणि
सत्त्रोः / सत्तृणोः
सत्तृषु


અન્ય