सजुष् ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सजूः
सजुषौ
सजुषः
സംബോധന
सजूः
सजुषौ
सजुषः
ദ്വിതീയാ
सजुषम्
सजुषौ
सजुषः
തൃതീയാ
सजुषा
सजूर्भ्याम्
सजूर्भिः
ചതുർഥീ
सजुषे
सजूर्भ्याम्
सजूर्भ्यः
പഞ്ചമീ
सजुषः
सजूर्भ्याम्
सजूर्भ्यः
ഷഷ്ഠീ
सजुषः
सजुषोः
सजुषाम्
സപ്തമീ
सजुषि
सजुषोः
सजूःषु / सजूष्षु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सजूः
सजुषौ
सजुषः
സംബോധന
सजूः
सजुषौ
सजुषः
ദ്വിതീയാ
सजुषम्
सजुषौ
सजुषः
തൃതീയാ
सजुषा
सजूर्भ्याम्
सजूर्भिः
ചതുർഥീ
सजुषे
सजूर्भ्याम्
सजूर्भ्यः
പഞ്ചമീ
सजुषः
सजूर्भ्याम्
सजूर्भ्यः
ഷഷ്ഠീ
सजुषः
सजुषोः
सजुषाम्
സപ്തമീ
सजुषि
सजुषोः
सजूःषु / सजूष्षु