सजुष् શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सजूः
सजुषौ
सजुषः
સંબોધન
सजूः
सजुषौ
सजुषः
દ્વિતીયા
सजुषम्
सजुषौ
सजुषः
તૃતીયા
सजुषा
सजूर्भ्याम्
सजूर्भिः
ચતુર્થી
सजुषे
सजूर्भ्याम्
सजूर्भ्यः
પંચમી
सजुषः
सजूर्भ्याम्
सजूर्भ्यः
ષષ્ઠી
सजुषः
सजुषोः
सजुषाम्
સપ્તમી
सजुषि
सजुषोः
सजूःषु / सजूष्षु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सजूः
सजुषौ
सजुषः
સંબોધન
सजूः
सजुषौ
सजुषः
દ્વિતીયા
सजुषम्
सजुषौ
सजुषः
તૃતીયા
सजुषा
सजूर्भ्याम्
सजूर्भिः
ચતુર્થી
सजुषे
सजूर्भ्याम्
सजूर्भ्यः
પંચમી
सजुषः
सजूर्भ्याम्
सजूर्भ्यः
ષષ્ઠી
सजुषः
सजुषोः
सजुषाम्
સપ્તમી
सजुषि
सजुषोः
सजूःषु / सजूष्षु