सचेतस् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सचेतः
सचेतसी
सचेतांसि
સંબોધન
सचेतः
सचेतसी
सचेतांसि
દ્વિતીયા
सचेतः
सचेतसी
सचेतांसि
તૃતીયા
सचेतसा
सचेतोभ्याम्
सचेतोभिः
ચતુર્થી
सचेतसे
सचेतोभ्याम्
सचेतोभ्यः
પંચમી
सचेतसः
सचेतोभ्याम्
सचेतोभ्यः
ષષ્ઠી
सचेतसः
सचेतसोः
सचेतसाम्
સપ્તમી
सचेतसि
सचेतसोः
सचेतःसु / सचेतस्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सचेतः
सचेतसी
सचेतांसि
સંબોધન
सचेतः
सचेतसी
सचेतांसि
દ્વિતીયા
सचेतः
सचेतसी
सचेतांसि
તૃતીયા
सचेतसा
सचेतोभ्याम्
सचेतोभिः
ચતુર્થી
सचेतसे
सचेतोभ्याम्
सचेतोभ्यः
પંચમી
सचेतसः
सचेतोभ्याम्
सचेतोभ्यः
ષષ્ઠી
सचेतसः
सचेतसोः
सचेतसाम्
સપ્તમી
सचेतसि
सचेतसोः
सचेतःसु / सचेतस्सु


અન્ય