सक्त શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सक्तः
सक्तौ
सक्ताः
સંબોધન
सक्त
सक्तौ
सक्ताः
દ્વિતીયા
सक्तम्
सक्तौ
सक्तान्
તૃતીયા
सक्तेन
सक्ताभ्याम्
सक्तैः
ચતુર્થી
सक्ताय
सक्ताभ्याम्
सक्तेभ्यः
પંચમી
सक्तात् / सक्ताद्
सक्ताभ्याम्
सक्तेभ्यः
ષષ્ઠી
सक्तस्य
सक्तयोः
सक्तानाम्
સપ્તમી
सक्ते
सक्तयोः
सक्तेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सक्तः
सक्तौ
सक्ताः
સંબોધન
सक्त
सक्तौ
सक्ताः
દ્વિતીયા
सक्तम्
सक्तौ
सक्तान्
તૃતીયા
सक्तेन
सक्ताभ्याम्
सक्तैः
ચતુર્થી
सक्ताय
सक्ताभ्याम्
सक्तेभ्यः
પંચમી
सक्तात् / सक्ताद्
सक्ताभ्याम्
सक्तेभ्यः
ષષ્ઠી
सक्तस्य
सक्तयोः
सक्तानाम्
સપ્તમી
सक्ते
सक्तयोः
सक्तेषु


અન્ય