संहिता શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
संहिता
संहिते
संहिताः
સંબોધન
संहिते
संहिते
संहिताः
દ્વિતીયા
संहिताम्
संहिते
संहिताः
તૃતીયા
संहितया
संहिताभ्याम्
संहिताभिः
ચતુર્થી
संहितायै
संहिताभ्याम्
संहिताभ्यः
પંચમી
संहितायाः
संहिताभ्याम्
संहिताभ्यः
ષષ્ઠી
संहितायाः
संहितयोः
संहितानाम्
સપ્તમી
संहितायाम्
संहितयोः
संहितासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
संहिता
संहिते
संहिताः
સંબોધન
संहिते
संहिते
संहिताः
દ્વિતીયા
संहिताम्
संहिते
संहिताः
તૃતીયા
संहितया
संहिताभ्याम्
संहिताभिः
ચતુર્થી
संहितायै
संहिताभ्याम्
संहिताभ्यः
પંચમી
संहितायाः
संहिताभ्याम्
संहिताभ्यः
ષષ્ઠી
संहितायाः
संहितयोः
संहितानाम्
સપ્તમી
संहितायाम्
संहितयोः
संहितासु