संहिता শব্দ ৰূপ

(স্ত্ৰীলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
संहिता
संहिते
संहिताः
সম্বোধন
संहिते
संहिते
संहिताः
দ্বিতীয়া
संहिताम्
संहिते
संहिताः
তৃতীয়া
संहितया
संहिताभ्याम्
संहिताभिः
চতুৰ্থী
संहितायै
संहिताभ्याम्
संहिताभ्यः
পঞ্চমী
संहितायाः
संहिताभ्याम्
संहिताभ्यः
ষষ্ঠী
संहितायाः
संहितयोः
संहितानाम्
সপ্তমী
संहितायाम्
संहितयोः
संहितासु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
संहिता
संहिते
संहिताः
সম্বোধন
संहिते
संहिते
संहिताः
দ্বিতীয়া
संहिताम्
संहिते
संहिताः
তৃতীয়া
संहितया
संहिताभ्याम्
संहिताभिः
চতুৰ্থী
संहितायै
संहिताभ्याम्
संहिताभ्यः
পঞ্চমী
संहितायाः
संहिताभ्याम्
संहिताभ्यः
ষষ্ঠী
संहितायाः
संहितयोः
संहितानाम्
সপ্তমী
संहितायाम्
संहितयोः
संहितासु