संस्तितृ ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
संस्तितृ
संस्तितृणी
संस्तितॄणि
സംബോധന
संस्तितः / संस्तितृ
संस्तितृणी
संस्तितॄणि
ദ്വിതീയാ
संस्तितृ
संस्तितृणी
संस्तितॄणि
തൃതീയാ
संस्तित्रा / संस्तितृणा
संस्तितृभ्याम्
संस्तितृभिः
ചതുർഥീ
संस्तित्रे / संस्तितृणे
संस्तितृभ्याम्
संस्तितृभ्यः
പഞ്ചമീ
संस्तितुः / संस्तितृणः
संस्तितृभ्याम्
संस्तितृभ्यः
ഷഷ്ഠീ
संस्तितुः / संस्तितृणः
संस्तित्रोः / संस्तितृणोः
संस्तितॄणाम्
സപ്തമീ
संस्तितरि / संस्तितृणि
संस्तित्रोः / संस्तितृणोः
संस्तितृषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
संस्तितृ
संस्तितृणी
संस्तितॄणि
സംബോധന
संस्तितः / संस्तितृ
संस्तितृणी
संस्तितॄणि
ദ്വിതീയാ
संस्तितृ
संस्तितृणी
संस्तितॄणि
തൃതീയാ
संस्तित्रा / संस्तितृणा
संस्तितृभ्याम्
संस्तितृभिः
ചതുർഥീ
संस्तित्रे / संस्तितृणे
संस्तितृभ्याम्
संस्तितृभ्यः
പഞ്ചമീ
संस्तितुः / संस्तितृणः
संस्तितृभ्याम्
संस्तितृभ्यः
ഷഷ്ഠീ
संस्तितुः / संस्तितृणः
संस्तित्रोः / संस्तितृणोः
संस्तितॄणाम्
സപ്തമീ
संस्तितरि / संस्तितृणि
संस्तित्रोः / संस्तितृणोः
संस्तितृषु


മറ്റുള്ളവ