संस्तितृ શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
संस्तितृ
संस्तितृणी
संस्तितॄणि
સંબોધન
संस्तितः / संस्तितृ
संस्तितृणी
संस्तितॄणि
દ્વિતીયા
संस्तितृ
संस्तितृणी
संस्तितॄणि
તૃતીયા
संस्तित्रा / संस्तितृणा
संस्तितृभ्याम्
संस्तितृभिः
ચતુર્થી
संस्तित्रे / संस्तितृणे
संस्तितृभ्याम्
संस्तितृभ्यः
પંચમી
संस्तितुः / संस्तितृणः
संस्तितृभ्याम्
संस्तितृभ्यः
ષષ્ઠી
संस्तितुः / संस्तितृणः
संस्तित्रोः / संस्तितृणोः
संस्तितॄणाम्
સપ્તમી
संस्तितरि / संस्तितृणि
संस्तित्रोः / संस्तितृणोः
संस्तितृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
संस्तितृ
संस्तितृणी
संस्तितॄणि
સંબોધન
संस्तितः / संस्तितृ
संस्तितृणी
संस्तितॄणि
દ્વિતીયા
संस्तितृ
संस्तितृणी
संस्तितॄणि
તૃતીયા
संस्तित्रा / संस्तितृणा
संस्तितृभ्याम्
संस्तितृभिः
ચતુર્થી
संस्तित्रे / संस्तितृणे
संस्तितृभ्याम्
संस्तितृभ्यः
પંચમી
संस्तितुः / संस्तितृणः
संस्तितृभ्याम्
संस्तितृभ्यः
ષષ્ઠી
संस्तितुः / संस्तितृणः
संस्तित्रोः / संस्तितृणोः
संस्तितॄणाम्
સપ્તમી
संस्तितरि / संस्तितृणि
संस्तित्रोः / संस्तितृणोः
संस्तितृषु


અન્ય