संस्तितृ শব্দ ৰূপ

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
संस्तितृ
संस्तितृणी
संस्तितॄणि
সম্বোধন
संस्तितः / संस्तितृ
संस्तितृणी
संस्तितॄणि
দ্বিতীয়া
संस्तितृ
संस्तितृणी
संस्तितॄणि
তৃতীয়া
संस्तित्रा / संस्तितृणा
संस्तितृभ्याम्
संस्तितृभिः
চতুৰ্থী
संस्तित्रे / संस्तितृणे
संस्तितृभ्याम्
संस्तितृभ्यः
পঞ্চমী
संस्तितुः / संस्तितृणः
संस्तितृभ्याम्
संस्तितृभ्यः
ষষ্ঠী
संस्तितुः / संस्तितृणः
संस्तित्रोः / संस्तितृणोः
संस्तितॄणाम्
সপ্তমী
संस्तितरि / संस्तितृणि
संस्तित्रोः / संस्तितृणोः
संस्तितृषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
संस्तितृ
संस्तितृणी
संस्तितॄणि
সম্বোধন
संस्तितः / संस्तितृ
संस्तितृणी
संस्तितॄणि
দ্বিতীয়া
संस्तितृ
संस्तितृणी
संस्तितॄणि
তৃতীয়া
संस्तित्रा / संस्तितृणा
संस्तितृभ्याम्
संस्तितृभिः
চতুৰ্থী
संस्तित्रे / संस्तितृणे
संस्तितृभ्याम्
संस्तितृभ्यः
পঞ্চমী
संस्तितुः / संस्तितृणः
संस्तितृभ्याम्
संस्तितृभ्यः
ষষ্ঠী
संस्तितुः / संस्तितृणः
संस्तित्रोः / संस्तितृणोः
संस्तितॄणाम्
সপ্তমী
संस्तितरि / संस्तितृणि
संस्तित्रोः / संस्तितृणोः
संस्तितृषु


অন্য