ष्णुह् ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ष्णुक् / ष्णुग् / ष्णुट् / ष्णुड्
ष्णुहौ
ष्णुहः
സംബോധന
ष्णुक् / ष्णुग् / ष्णुट् / ष्णुड्
ष्णुहौ
ष्णुहः
ദ്വിതീയാ
ष्णुहम्
ष्णुहौ
ष्णुहः
തൃതീയാ
ष्णुहा
ष्णुग्भ्याम् / ष्णुड्भ्याम्
ष्णुग्भिः / ष्णुड्भिः
ചതുർഥീ
ष्णुहे
ष्णुग्भ्याम् / ष्णुड्भ्याम्
ष्णुग्भ्यः / ष्णुड्भ्यः
പഞ്ചമീ
ष्णुहः
ष्णुग्भ्याम् / ष्णुड्भ्याम्
ष्णुग्भ्यः / ष्णुड्भ्यः
ഷഷ്ഠീ
ष्णुहः
ष्णुहोः
ष्णुहाम्
സപ്തമീ
ष्णुहि
ष्णुहोः
ष्णुक्षु / ष्णुट्त्सु / ष्णुट्सु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ष्णुक् / ष्णुग् / ष्णुट् / ष्णुड्
ष्णुहौ
ष्णुहः
സംബോധന
ष्णुक् / ष्णुग् / ष्णुट् / ष्णुड्
ष्णुहौ
ष्णुहः
ദ്വിതീയാ
ष्णुहम्
ष्णुहौ
ष्णुहः
തൃതീയാ
ष्णुहा
ष्णुग्भ्याम् / ष्णुड्भ्याम्
ष्णुग्भिः / ष्णुड्भिः
ചതുർഥീ
ष्णुहे
ष्णुग्भ्याम् / ष्णुड्भ्याम्
ष्णुग्भ्यः / ष्णुड्भ्यः
പഞ്ചമീ
ष्णुहः
ष्णुग्भ्याम् / ष्णुड्भ्याम्
ष्णुग्भ्यः / ष्णुड्भ्यः
ഷഷ്ഠീ
ष्णुहः
ष्णुहोः
ष्णुहाम्
സപ്തമീ
ष्णुहि
ष्णुहोः
ष्णुक्षु / ष्णुट्त्सु / ष्णुट्सु