ष्णिह् শব্দ ৰূপ

(পুংলিংগ )

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
ष्णिक् / ष्णिग् / ष्णिट् / ष्णिड्
ष्णिहौ
ष्णिहः
সম্বোধন
ष्णिक् / ष्णिग् / ष्णिट् / ष्णिड्
ष्णिहौ
ष्णिहः
দ্বিতীয়া
ष्णिहम्
ष्णिहौ
ष्णिहः
তৃতীয়া
ष्णिहा
ष्णिग्भ्याम् / ष्णिड्भ्याम्
ष्णिग्भिः / ष्णिड्भिः
চতুৰ্থী
ष्णिहे
ष्णिग्भ्याम् / ष्णिड्भ्याम्
ष्णिग्भ्यः / ष्णिड्भ्यः
পঞ্চমী
ष्णिहः
ष्णिग्भ्याम् / ष्णिड्भ्याम्
ष्णिग्भ्यः / ष्णिड्भ्यः
ষষ্ঠী
ष्णिहः
ष्णिहोः
ष्णिहाम्
সপ্তমী
ष्णिहि
ष्णिहोः
ष्णिक्षु / ष्णिट्त्सु / ष्णिट्सु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
ष्णिक् / ष्णिग् / ष्णिट् / ष्णिड्
ष्णिहौ
ष्णिहः
সম্বোধন
ष्णिक् / ष्णिग् / ष्णिट् / ष्णिड्
ष्णिहौ
ष्णिहः
দ্বিতীয়া
ष्णिहम्
ष्णिहौ
ष्णिहः
তৃতীয়া
ष्णिहा
ष्णिग्भ्याम् / ष्णिड्भ्याम्
ष्णिग्भिः / ष्णिड्भिः
চতুৰ্থী
ष्णिहे
ष्णिग्भ्याम् / ष्णिड्भ्याम्
ष्णिग्भ्यः / ष्णिड्भ्यः
পঞ্চমী
ष्णिहः
ष्णिग्भ्याम् / ष्णिड्भ्याम्
ष्णिग्भ्यः / ष्णिड्भ्यः
ষষ্ঠী
ष्णिहः
ष्णिहोः
ष्णिहाम्
সপ্তমী
ष्णिहि
ष्णिहोः
ष्णिक्षु / ष्णिट्त्सु / ष्णिट्सु