षण्मयी ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
षण्मयी
षण्मय्यौ
षण्मय्यः
സംബോധന
षण्मयि
षण्मय्यौ
षण्मय्यः
ദ്വിതീയാ
षण्मयीम्
षण्मय्यौ
षण्मयीः
തൃതീയാ
षण्मय्या
षण्मयीभ्याम्
षण्मयीभिः
ചതുർഥീ
षण्मय्यै
षण्मयीभ्याम्
षण्मयीभ्यः
പഞ്ചമീ
षण्मय्याः
षण्मयीभ्याम्
षण्मयीभ्यः
ഷഷ്ഠീ
षण्मय्याः
षण्मय्योः
षण्मयीनाम्
സപ്തമീ
षण्मय्याम्
षण्मय्योः
षण्मयीषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
षण्मयी
षण्मय्यौ
षण्मय्यः
സംബോധന
षण्मयि
षण्मय्यौ
षण्मय्यः
ദ്വിതീയാ
षण्मयीम्
षण्मय्यौ
षण्मयीः
തൃതീയാ
षण्मय्या
षण्मयीभ्याम्
षण्मयीभिः
ചതുർഥീ
षण्मय्यै
षण्मयीभ्याम्
षण्मयीभ्यः
പഞ്ചമീ
षण्मय्याः
षण्मयीभ्याम्
षण्मयीभ्यः
ഷഷ്ഠീ
षण्मय्याः
षण्मय्योः
षण्मयीनाम्
സപ്തമീ
षण्मय्याम्
षण्मय्योः
षण्मयीषु


മറ്റുള്ളവ