षण्मयी શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
षण्मयी
षण्मय्यौ
षण्मय्यः
સંબોધન
षण्मयि
षण्मय्यौ
षण्मय्यः
દ્વિતીયા
षण्मयीम्
षण्मय्यौ
षण्मयीः
તૃતીયા
षण्मय्या
षण्मयीभ्याम्
षण्मयीभिः
ચતુર્થી
षण्मय्यै
षण्मयीभ्याम्
षण्मयीभ्यः
પંચમી
षण्मय्याः
षण्मयीभ्याम्
षण्मयीभ्यः
ષષ્ઠી
षण्मय्याः
षण्मय्योः
षण्मयीनाम्
સપ્તમી
षण्मय्याम्
षण्मय्योः
षण्मयीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
षण्मयी
षण्मय्यौ
षण्मय्यः
સંબોધન
षण्मयि
षण्मय्यौ
षण्मय्यः
દ્વિતીયા
षण्मयीम्
षण्मय्यौ
षण्मयीः
તૃતીયા
षण्मय्या
षण्मयीभ्याम्
षण्मयीभिः
ચતુર્થી
षण्मय्यै
षण्मयीभ्याम्
षण्मयीभ्यः
પંચમી
षण्मय्याः
षण्मयीभ्याम्
षण्मयीभ्यः
ષષ્ઠી
षण्मय्याः
षण्मय्योः
षण्मयीनाम्
સપ્તમી
षण्मय्याम्
षण्मय्योः
षण्मयीषु


અન્ય