षण्मयी শব্দ ৰূপ

(স্ত্ৰীলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
षण्मयी
षण्मय्यौ
षण्मय्यः
সম্বোধন
षण्मयि
षण्मय्यौ
षण्मय्यः
দ্বিতীয়া
षण्मयीम्
षण्मय्यौ
षण्मयीः
তৃতীয়া
षण्मय्या
षण्मयीभ्याम्
षण्मयीभिः
চতুৰ্থী
षण्मय्यै
षण्मयीभ्याम्
षण्मयीभ्यः
পঞ্চমী
षण्मय्याः
षण्मयीभ्याम्
षण्मयीभ्यः
ষষ্ঠী
षण्मय्याः
षण्मय्योः
षण्मयीनाम्
সপ্তমী
षण्मय्याम्
षण्मय्योः
षण्मयीषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
षण्मयी
षण्मय्यौ
षण्मय्यः
সম্বোধন
षण्मयि
षण्मय्यौ
षण्मय्यः
দ্বিতীয়া
षण्मयीम्
षण्मय्यौ
षण्मयीः
তৃতীয়া
षण्मय्या
षण्मयीभ्याम्
षण्मयीभिः
চতুৰ্থী
षण्मय्यै
षण्मयीभ्याम्
षण्मयीभ्यः
পঞ্চমী
षण्मय्याः
षण्मयीभ्याम्
षण्मयीभ्यः
ষষ্ঠী
षण्मय्याः
षण्मय्योः
षण्मयीनाम्
সপ্তমী
षण्मय्याम्
षण्मय्योः
षण्मयीषु


অন্য